Declension table of ?nṛpabadara

Deva

NeuterSingularDualPlural
Nominativenṛpabadaram nṛpabadare nṛpabadarāṇi
Vocativenṛpabadara nṛpabadare nṛpabadarāṇi
Accusativenṛpabadaram nṛpabadare nṛpabadarāṇi
Instrumentalnṛpabadareṇa nṛpabadarābhyām nṛpabadaraiḥ
Dativenṛpabadarāya nṛpabadarābhyām nṛpabadarebhyaḥ
Ablativenṛpabadarāt nṛpabadarābhyām nṛpabadarebhyaḥ
Genitivenṛpabadarasya nṛpabadarayoḥ nṛpabadarāṇām
Locativenṛpabadare nṛpabadarayoḥ nṛpabadareṣu

Compound nṛpabadara -

Adverb -nṛpabadaram -nṛpabadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria