Declension table of ?nṛpātmaja

Deva

MasculineSingularDualPlural
Nominativenṛpātmajaḥ nṛpātmajau nṛpātmajāḥ
Vocativenṛpātmaja nṛpātmajau nṛpātmajāḥ
Accusativenṛpātmajam nṛpātmajau nṛpātmajān
Instrumentalnṛpātmajena nṛpātmajābhyām nṛpātmajaiḥ nṛpātmajebhiḥ
Dativenṛpātmajāya nṛpātmajābhyām nṛpātmajebhyaḥ
Ablativenṛpātmajāt nṛpātmajābhyām nṛpātmajebhyaḥ
Genitivenṛpātmajasya nṛpātmajayoḥ nṛpātmajānām
Locativenṛpātmaje nṛpātmajayoḥ nṛpātmajeṣu

Compound nṛpātmaja -

Adverb -nṛpātmajam -nṛpātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria