Declension table of ?nṛpāspada

Deva

NeuterSingularDualPlural
Nominativenṛpāspadam nṛpāspade nṛpāspadāni
Vocativenṛpāspada nṛpāspade nṛpāspadāni
Accusativenṛpāspadam nṛpāspade nṛpāspadāni
Instrumentalnṛpāspadena nṛpāspadābhyām nṛpāspadaiḥ
Dativenṛpāspadāya nṛpāspadābhyām nṛpāspadebhyaḥ
Ablativenṛpāspadāt nṛpāspadābhyām nṛpāspadebhyaḥ
Genitivenṛpāspadasya nṛpāspadayoḥ nṛpāspadānām
Locativenṛpāspade nṛpāspadayoḥ nṛpāspadeṣu

Compound nṛpāspada -

Adverb -nṛpāspadam -nṛpāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria