Declension table of ?nṛpāryaman

Deva

MasculineSingularDualPlural
Nominativenṛpāryamā nṛpāryamāṇau nṛpāryamāṇaḥ
Vocativenṛpāryaman nṛpāryamāṇau nṛpāryamāṇaḥ
Accusativenṛpāryamāṇam nṛpāryamāṇau nṛpāryamṇaḥ
Instrumentalnṛpāryamṇā nṛpāryamabhyām nṛpāryamabhiḥ
Dativenṛpāryamṇe nṛpāryamabhyām nṛpāryamabhyaḥ
Ablativenṛpāryamṇaḥ nṛpāryamabhyām nṛpāryamabhyaḥ
Genitivenṛpāryamṇaḥ nṛpāryamṇoḥ nṛpāryamṇām
Locativenṛpāryamṇi nṛpāryamaṇi nṛpāryamṇoḥ nṛpāryamasu

Compound nṛpāryama -

Adverb -nṛpāryamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria