Declension table of ?nṛpānyatva

Deva

NeuterSingularDualPlural
Nominativenṛpānyatvam nṛpānyatve nṛpānyatvāni
Vocativenṛpānyatva nṛpānyatve nṛpānyatvāni
Accusativenṛpānyatvam nṛpānyatve nṛpānyatvāni
Instrumentalnṛpānyatvena nṛpānyatvābhyām nṛpānyatvaiḥ
Dativenṛpānyatvāya nṛpānyatvābhyām nṛpānyatvebhyaḥ
Ablativenṛpānyatvāt nṛpānyatvābhyām nṛpānyatvebhyaḥ
Genitivenṛpānyatvasya nṛpānyatvayoḥ nṛpānyatvānām
Locativenṛpānyatve nṛpānyatvayoḥ nṛpānyatveṣu

Compound nṛpānyatva -

Adverb -nṛpānyatvam -nṛpānyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria