Declension table of ?nṛpāṅganā

Deva

FeminineSingularDualPlural
Nominativenṛpāṅganā nṛpāṅgane nṛpāṅganāḥ
Vocativenṛpāṅgane nṛpāṅgane nṛpāṅganāḥ
Accusativenṛpāṅganām nṛpāṅgane nṛpāṅganāḥ
Instrumentalnṛpāṅganayā nṛpāṅganābhyām nṛpāṅganābhiḥ
Dativenṛpāṅganāyai nṛpāṅganābhyām nṛpāṅganābhyaḥ
Ablativenṛpāṅganāyāḥ nṛpāṅganābhyām nṛpāṅganābhyaḥ
Genitivenṛpāṅganāyāḥ nṛpāṅganayoḥ nṛpāṅganānām
Locativenṛpāṅganāyām nṛpāṅganayoḥ nṛpāṅganāsu

Adverb -nṛpāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria