Declension table of ?nṛpāṅgana

Deva

NeuterSingularDualPlural
Nominativenṛpāṅganam nṛpāṅgane nṛpāṅganāni
Vocativenṛpāṅgana nṛpāṅgane nṛpāṅganāni
Accusativenṛpāṅganam nṛpāṅgane nṛpāṅganāni
Instrumentalnṛpāṅganena nṛpāṅganābhyām nṛpāṅganaiḥ
Dativenṛpāṅganāya nṛpāṅganābhyām nṛpāṅganebhyaḥ
Ablativenṛpāṅganāt nṛpāṅganābhyām nṛpāṅganebhyaḥ
Genitivenṛpāṅganasya nṛpāṅganayoḥ nṛpāṅganānām
Locativenṛpāṅgane nṛpāṅganayoḥ nṛpāṅganeṣu

Compound nṛpāṅgana -

Adverb -nṛpāṅganam -nṛpāṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria