Declension table of ?nṛpādhvara

Deva

MasculineSingularDualPlural
Nominativenṛpādhvaraḥ nṛpādhvarau nṛpādhvarāḥ
Vocativenṛpādhvara nṛpādhvarau nṛpādhvarāḥ
Accusativenṛpādhvaram nṛpādhvarau nṛpādhvarān
Instrumentalnṛpādhvareṇa nṛpādhvarābhyām nṛpādhvaraiḥ nṛpādhvarebhiḥ
Dativenṛpādhvarāya nṛpādhvarābhyām nṛpādhvarebhyaḥ
Ablativenṛpādhvarāt nṛpādhvarābhyām nṛpādhvarebhyaḥ
Genitivenṛpādhvarasya nṛpādhvarayoḥ nṛpādhvarāṇām
Locativenṛpādhvare nṛpādhvarayoḥ nṛpādhvareṣu

Compound nṛpādhvara -

Adverb -nṛpādhvaram -nṛpādhvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria