Declension table of ?nṛpāṇa

Deva

MasculineSingularDualPlural
Nominativenṛpāṇaḥ nṛpāṇau nṛpāṇāḥ
Vocativenṛpāṇa nṛpāṇau nṛpāṇāḥ
Accusativenṛpāṇam nṛpāṇau nṛpāṇān
Instrumentalnṛpāṇena nṛpāṇābhyām nṛpāṇaiḥ nṛpāṇebhiḥ
Dativenṛpāṇāya nṛpāṇābhyām nṛpāṇebhyaḥ
Ablativenṛpāṇāt nṛpāṇābhyām nṛpāṇebhyaḥ
Genitivenṛpāṇasya nṛpāṇayoḥ nṛpāṇānām
Locativenṛpāṇe nṛpāṇayoḥ nṛpāṇeṣu

Compound nṛpāṇa -

Adverb -nṛpāṇam -nṛpāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria