Declension table of ?nṛpañjaya

Deva

MasculineSingularDualPlural
Nominativenṛpañjayaḥ nṛpañjayau nṛpañjayāḥ
Vocativenṛpañjaya nṛpañjayau nṛpañjayāḥ
Accusativenṛpañjayam nṛpañjayau nṛpañjayān
Instrumentalnṛpañjayena nṛpañjayābhyām nṛpañjayaiḥ nṛpañjayebhiḥ
Dativenṛpañjayāya nṛpañjayābhyām nṛpañjayebhyaḥ
Ablativenṛpañjayāt nṛpañjayābhyām nṛpañjayebhyaḥ
Genitivenṛpañjayasya nṛpañjayayoḥ nṛpañjayānām
Locativenṛpañjaye nṛpañjayayoḥ nṛpañjayeṣu

Compound nṛpañjaya -

Adverb -nṛpañjayam -nṛpañjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria