Declension table of ?nṛmatā

Deva

FeminineSingularDualPlural
Nominativenṛmatā nṛmate nṛmatāḥ
Vocativenṛmate nṛmate nṛmatāḥ
Accusativenṛmatām nṛmate nṛmatāḥ
Instrumentalnṛmatayā nṛmatābhyām nṛmatābhiḥ
Dativenṛmatāyai nṛmatābhyām nṛmatābhyaḥ
Ablativenṛmatāyāḥ nṛmatābhyām nṛmatābhyaḥ
Genitivenṛmatāyāḥ nṛmatayoḥ nṛmatānām
Locativenṛmatāyām nṛmatayoḥ nṛmatāsu

Adverb -nṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria