Declension table of ?nṛmādana

Deva

NeuterSingularDualPlural
Nominativenṛmādanam nṛmādane nṛmādanāni
Vocativenṛmādana nṛmādane nṛmādanāni
Accusativenṛmādanam nṛmādane nṛmādanāni
Instrumentalnṛmādanena nṛmādanābhyām nṛmādanaiḥ
Dativenṛmādanāya nṛmādanābhyām nṛmādanebhyaḥ
Ablativenṛmādanāt nṛmādanābhyām nṛmādanebhyaḥ
Genitivenṛmādanasya nṛmādanayoḥ nṛmādanānām
Locativenṛmādane nṛmādanayoḥ nṛmādaneṣu

Compound nṛmādana -

Adverb -nṛmādanam -nṛmādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria