Declension table of nṛmāṃsāśana

Deva

NeuterSingularDualPlural
Nominativenṛmāṃsāśanam nṛmāṃsāśane nṛmāṃsāśanāni
Vocativenṛmāṃsāśana nṛmāṃsāśane nṛmāṃsāśanāni
Accusativenṛmāṃsāśanam nṛmāṃsāśane nṛmāṃsāśanāni
Instrumentalnṛmāṃsāśanena nṛmāṃsāśanābhyām nṛmāṃsāśanaiḥ
Dativenṛmāṃsāśanāya nṛmāṃsāśanābhyām nṛmāṃsāśanebhyaḥ
Ablativenṛmāṃsāśanāt nṛmāṃsāśanābhyām nṛmāṃsāśanebhyaḥ
Genitivenṛmāṃsāśanasya nṛmāṃsāśanayoḥ nṛmāṃsāśanānām
Locativenṛmāṃsāśane nṛmāṃsāśanayoḥ nṛmāṃsāśaneṣu

Compound nṛmāṃsāśana -

Adverb -nṛmāṃsāśanam -nṛmāṃsāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria