Declension table of ?nṛmaṇi

Deva

MasculineSingularDualPlural
Nominativenṛmaṇiḥ nṛmaṇī nṛmaṇayaḥ
Vocativenṛmaṇe nṛmaṇī nṛmaṇayaḥ
Accusativenṛmaṇim nṛmaṇī nṛmaṇīn
Instrumentalnṛmaṇinā nṛmaṇibhyām nṛmaṇibhiḥ
Dativenṛmaṇaye nṛmaṇibhyām nṛmaṇibhyaḥ
Ablativenṛmaṇeḥ nṛmaṇibhyām nṛmaṇibhyaḥ
Genitivenṛmaṇeḥ nṛmaṇyoḥ nṛmaṇīnām
Locativenṛmaṇau nṛmaṇyoḥ nṛmaṇiṣu

Compound nṛmaṇi -

Adverb -nṛmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria