Declension table of ?nṛmaṇasā

Deva

FeminineSingularDualPlural
Nominativenṛmaṇasā nṛmaṇase nṛmaṇasāḥ
Vocativenṛmaṇase nṛmaṇase nṛmaṇasāḥ
Accusativenṛmaṇasām nṛmaṇase nṛmaṇasāḥ
Instrumentalnṛmaṇasayā nṛmaṇasābhyām nṛmaṇasābhiḥ
Dativenṛmaṇasāyai nṛmaṇasābhyām nṛmaṇasābhyaḥ
Ablativenṛmaṇasāyāḥ nṛmaṇasābhyām nṛmaṇasābhyaḥ
Genitivenṛmaṇasāyāḥ nṛmaṇasayoḥ nṛmaṇasānām
Locativenṛmaṇasāyām nṛmaṇasayoḥ nṛmaṇasāsu

Adverb -nṛmaṇasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria