Declension table of ?nṛmaṇā

Deva

FeminineSingularDualPlural
Nominativenṛmaṇā nṛmaṇe nṛmaṇāḥ
Vocativenṛmaṇe nṛmaṇe nṛmaṇāḥ
Accusativenṛmaṇām nṛmaṇe nṛmaṇāḥ
Instrumentalnṛmaṇayā nṛmaṇābhyām nṛmaṇābhiḥ
Dativenṛmaṇāyai nṛmaṇābhyām nṛmaṇābhyaḥ
Ablativenṛmaṇāyāḥ nṛmaṇābhyām nṛmaṇābhyaḥ
Genitivenṛmaṇāyāḥ nṛmaṇayoḥ nṛmaṇānām
Locativenṛmaṇāyām nṛmaṇayoḥ nṛmaṇāsu

Adverb -nṛmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria