Declension table of ?nṛmṇavardhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛmṇavardhanam | nṛmṇavardhane | nṛmṇavardhanāni |
Vocative | nṛmṇavardhana | nṛmṇavardhane | nṛmṇavardhanāni |
Accusative | nṛmṇavardhanam | nṛmṇavardhane | nṛmṇavardhanāni |
Instrumental | nṛmṇavardhanena | nṛmṇavardhanābhyām | nṛmṇavardhanaiḥ |
Dative | nṛmṇavardhanāya | nṛmṇavardhanābhyām | nṛmṇavardhanebhyaḥ |
Ablative | nṛmṇavardhanāt | nṛmṇavardhanābhyām | nṛmṇavardhanebhyaḥ |
Genitive | nṛmṇavardhanasya | nṛmṇavardhanayoḥ | nṛmṇavardhanānām |
Locative | nṛmṇavardhane | nṛmṇavardhanayoḥ | nṛmṇavardhaneṣu |