Declension table of ?nṛmṇavardhana

Deva

NeuterSingularDualPlural
Nominativenṛmṇavardhanam nṛmṇavardhane nṛmṇavardhanāni
Vocativenṛmṇavardhana nṛmṇavardhane nṛmṇavardhanāni
Accusativenṛmṇavardhanam nṛmṇavardhane nṛmṇavardhanāni
Instrumentalnṛmṇavardhanena nṛmṇavardhanābhyām nṛmṇavardhanaiḥ
Dativenṛmṇavardhanāya nṛmṇavardhanābhyām nṛmṇavardhanebhyaḥ
Ablativenṛmṇavardhanāt nṛmṇavardhanābhyām nṛmṇavardhanebhyaḥ
Genitivenṛmṇavardhanasya nṛmṇavardhanayoḥ nṛmṇavardhanānām
Locativenṛmṇavardhane nṛmṇavardhanayoḥ nṛmṇavardhaneṣu

Compound nṛmṇavardhana -

Adverb -nṛmṇavardhanam -nṛmṇavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria