Declension table of ?nṛmṇavardhana

Deva

MasculineSingularDualPlural
Nominativenṛmṇavardhanaḥ nṛmṇavardhanau nṛmṇavardhanāḥ
Vocativenṛmṇavardhana nṛmṇavardhanau nṛmṇavardhanāḥ
Accusativenṛmṇavardhanam nṛmṇavardhanau nṛmṇavardhanān
Instrumentalnṛmṇavardhanena nṛmṇavardhanābhyām nṛmṇavardhanaiḥ nṛmṇavardhanebhiḥ
Dativenṛmṇavardhanāya nṛmṇavardhanābhyām nṛmṇavardhanebhyaḥ
Ablativenṛmṇavardhanāt nṛmṇavardhanābhyām nṛmṇavardhanebhyaḥ
Genitivenṛmṇavardhanasya nṛmṇavardhanayoḥ nṛmṇavardhanānām
Locativenṛmṇavardhane nṛmṇavardhanayoḥ nṛmṇavardhaneṣu

Compound nṛmṇavardhana -

Adverb -nṛmṇavardhanam -nṛmṇavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria