Declension table of nṛmṇa

Deva

NeuterSingularDualPlural
Nominativenṛmṇam nṛmṇe nṛmṇāni
Vocativenṛmṇa nṛmṇe nṛmṇāni
Accusativenṛmṇam nṛmṇe nṛmṇāni
Instrumentalnṛmṇena nṛmṇābhyām nṛmṇaiḥ
Dativenṛmṇāya nṛmṇābhyām nṛmṇebhyaḥ
Ablativenṛmṇāt nṛmṇābhyām nṛmṇebhyaḥ
Genitivenṛmṇasya nṛmṇayoḥ nṛmṇānām
Locativenṛmṇe nṛmṇayoḥ nṛmṇeṣu

Compound nṛmṇa -

Adverb -nṛmṇam -nṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria