Declension table of nṛmṇa

Deva

MasculineSingularDualPlural
Nominativenṛmṇaḥ nṛmṇau nṛmṇāḥ
Vocativenṛmṇa nṛmṇau nṛmṇāḥ
Accusativenṛmṇam nṛmṇau nṛmṇān
Instrumentalnṛmṇena nṛmṇābhyām nṛmṇaiḥ nṛmṇebhiḥ
Dativenṛmṇāya nṛmṇābhyām nṛmṇebhyaḥ
Ablativenṛmṇāt nṛmṇābhyām nṛmṇebhyaḥ
Genitivenṛmṇasya nṛmṇayoḥ nṛmṇānām
Locativenṛmṇe nṛmṇayoḥ nṛmṇeṣu

Compound nṛmṇa -

Adverb -nṛmṇam -nṛmṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria