Declension table of ?nṛkalpa

Deva

MasculineSingularDualPlural
Nominativenṛkalpaḥ nṛkalpau nṛkalpāḥ
Vocativenṛkalpa nṛkalpau nṛkalpāḥ
Accusativenṛkalpam nṛkalpau nṛkalpān
Instrumentalnṛkalpena nṛkalpābhyām nṛkalpaiḥ nṛkalpebhiḥ
Dativenṛkalpāya nṛkalpābhyām nṛkalpebhyaḥ
Ablativenṛkalpāt nṛkalpābhyām nṛkalpebhyaḥ
Genitivenṛkalpasya nṛkalpayoḥ nṛkalpānām
Locativenṛkalpe nṛkalpayoḥ nṛkalpeṣu

Compound nṛkalpa -

Adverb -nṛkalpam -nṛkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria