Declension table of ?nṛkalevara

Deva

MasculineSingularDualPlural
Nominativenṛkalevaraḥ nṛkalevarau nṛkalevarāḥ
Vocativenṛkalevara nṛkalevarau nṛkalevarāḥ
Accusativenṛkalevaram nṛkalevarau nṛkalevarān
Instrumentalnṛkalevareṇa nṛkalevarābhyām nṛkalevaraiḥ nṛkalevarebhiḥ
Dativenṛkalevarāya nṛkalevarābhyām nṛkalevarebhyaḥ
Ablativenṛkalevarāt nṛkalevarābhyām nṛkalevarebhyaḥ
Genitivenṛkalevarasya nṛkalevarayoḥ nṛkalevarāṇām
Locativenṛkalevare nṛkalevarayoḥ nṛkalevareṣu

Compound nṛkalevara -

Adverb -nṛkalevaram -nṛkalevarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria