Declension table of ?nṛjyāya

Deva

MasculineSingularDualPlural
Nominativenṛjyāyaḥ nṛjyāyau nṛjyāyāḥ
Vocativenṛjyāya nṛjyāyau nṛjyāyāḥ
Accusativenṛjyāyam nṛjyāyau nṛjyāyān
Instrumentalnṛjyāyena nṛjyāyābhyām nṛjyāyaiḥ nṛjyāyebhiḥ
Dativenṛjyāyāya nṛjyāyābhyām nṛjyāyebhyaḥ
Ablativenṛjyāyāt nṛjyāyābhyām nṛjyāyebhyaḥ
Genitivenṛjyāyasya nṛjyāyayoḥ nṛjyāyānām
Locativenṛjyāye nṛjyāyayoḥ nṛjyāyeṣu

Compound nṛjyāya -

Adverb -nṛjyāyam -nṛjyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria