Declension table of ?nṛjitā

Deva

FeminineSingularDualPlural
Nominativenṛjitā nṛjite nṛjitāḥ
Vocativenṛjite nṛjite nṛjitāḥ
Accusativenṛjitām nṛjite nṛjitāḥ
Instrumentalnṛjitayā nṛjitābhyām nṛjitābhiḥ
Dativenṛjitāyai nṛjitābhyām nṛjitābhyaḥ
Ablativenṛjitāyāḥ nṛjitābhyām nṛjitābhyaḥ
Genitivenṛjitāyāḥ nṛjitayoḥ nṛjitānām
Locativenṛjitāyām nṛjitayoḥ nṛjitāsu

Adverb -nṛjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria