Declension table of ?nṛhari

Deva

MasculineSingularDualPlural
Nominativenṛhariḥ nṛharī nṛharayaḥ
Vocativenṛhare nṛharī nṛharayaḥ
Accusativenṛharim nṛharī nṛharīn
Instrumentalnṛhariṇā nṛharibhyām nṛharibhiḥ
Dativenṛharaye nṛharibhyām nṛharibhyaḥ
Ablativenṛhareḥ nṛharibhyām nṛharibhyaḥ
Genitivenṛhareḥ nṛharyoḥ nṛharīṇām
Locativenṛharau nṛharyoḥ nṛhariṣu

Compound nṛhari -

Adverb -nṛhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria