Declension table of ?nṛgopākhyāna

Deva

NeuterSingularDualPlural
Nominativenṛgopākhyānam nṛgopākhyāne nṛgopākhyānāni
Vocativenṛgopākhyāna nṛgopākhyāne nṛgopākhyānāni
Accusativenṛgopākhyānam nṛgopākhyāne nṛgopākhyānāni
Instrumentalnṛgopākhyānena nṛgopākhyānābhyām nṛgopākhyānaiḥ
Dativenṛgopākhyānāya nṛgopākhyānābhyām nṛgopākhyānebhyaḥ
Ablativenṛgopākhyānāt nṛgopākhyānābhyām nṛgopākhyānebhyaḥ
Genitivenṛgopākhyānasya nṛgopākhyānayoḥ nṛgopākhyānānām
Locativenṛgopākhyāne nṛgopākhyānayoḥ nṛgopākhyāneṣu

Compound nṛgopākhyāna -

Adverb -nṛgopākhyānam -nṛgopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria