Declension table of ?nṛgaśāpa

Deva

MasculineSingularDualPlural
Nominativenṛgaśāpaḥ nṛgaśāpau nṛgaśāpāḥ
Vocativenṛgaśāpa nṛgaśāpau nṛgaśāpāḥ
Accusativenṛgaśāpam nṛgaśāpau nṛgaśāpān
Instrumentalnṛgaśāpena nṛgaśāpābhyām nṛgaśāpaiḥ nṛgaśāpebhiḥ
Dativenṛgaśāpāya nṛgaśāpābhyām nṛgaśāpebhyaḥ
Ablativenṛgaśāpāt nṛgaśāpābhyām nṛgaśāpebhyaḥ
Genitivenṛgaśāpasya nṛgaśāpayoḥ nṛgaśāpānām
Locativenṛgaśāpe nṛgaśāpayoḥ nṛgaśāpeṣu

Compound nṛgaśāpa -

Adverb -nṛgaśāpam -nṛgaśāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria