Declension table of ?nṛdurga

Deva

MasculineSingularDualPlural
Nominativenṛdurgaḥ nṛdurgau nṛdurgāḥ
Vocativenṛdurga nṛdurgau nṛdurgāḥ
Accusativenṛdurgam nṛdurgau nṛdurgān
Instrumentalnṛdurgeṇa nṛdurgābhyām nṛdurgaiḥ nṛdurgebhiḥ
Dativenṛdurgāya nṛdurgābhyām nṛdurgebhyaḥ
Ablativenṛdurgāt nṛdurgābhyām nṛdurgebhyaḥ
Genitivenṛdurgasya nṛdurgayoḥ nṛdurgāṇām
Locativenṛdurge nṛdurgayoḥ nṛdurgeṣu

Compound nṛdurga -

Adverb -nṛdurgam -nṛdurgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria