Declension table of ?nṛdhūta

Deva

NeuterSingularDualPlural
Nominativenṛdhūtam nṛdhūte nṛdhūtāni
Vocativenṛdhūta nṛdhūte nṛdhūtāni
Accusativenṛdhūtam nṛdhūte nṛdhūtāni
Instrumentalnṛdhūtena nṛdhūtābhyām nṛdhūtaiḥ
Dativenṛdhūtāya nṛdhūtābhyām nṛdhūtebhyaḥ
Ablativenṛdhūtāt nṛdhūtābhyām nṛdhūtebhyaḥ
Genitivenṛdhūtasya nṛdhūtayoḥ nṛdhūtānām
Locativenṛdhūte nṛdhūtayoḥ nṛdhūteṣu

Compound nṛdhūta -

Adverb -nṛdhūtam -nṛdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria