Declension table of ?nṛdhūta

Deva

MasculineSingularDualPlural
Nominativenṛdhūtaḥ nṛdhūtau nṛdhūtāḥ
Vocativenṛdhūta nṛdhūtau nṛdhūtāḥ
Accusativenṛdhūtam nṛdhūtau nṛdhūtān
Instrumentalnṛdhūtena nṛdhūtābhyām nṛdhūtaiḥ nṛdhūtebhiḥ
Dativenṛdhūtāya nṛdhūtābhyām nṛdhūtebhyaḥ
Ablativenṛdhūtāt nṛdhūtābhyām nṛdhūtebhyaḥ
Genitivenṛdhūtasya nṛdhūtayoḥ nṛdhūtānām
Locativenṛdhūte nṛdhūtayoḥ nṛdhūteṣu

Compound nṛdhūta -

Adverb -nṛdhūtam -nṛdhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria