Declension table of ?nṛdharman

Deva

MasculineSingularDualPlural
Nominativenṛdharmā nṛdharmāṇau nṛdharmāṇaḥ
Vocativenṛdharman nṛdharmāṇau nṛdharmāṇaḥ
Accusativenṛdharmāṇam nṛdharmāṇau nṛdharmaṇaḥ
Instrumentalnṛdharmaṇā nṛdharmabhyām nṛdharmabhiḥ
Dativenṛdharmaṇe nṛdharmabhyām nṛdharmabhyaḥ
Ablativenṛdharmaṇaḥ nṛdharmabhyām nṛdharmabhyaḥ
Genitivenṛdharmaṇaḥ nṛdharmaṇoḥ nṛdharmaṇām
Locativenṛdharmaṇi nṛdharmaṇoḥ nṛdharmasu

Compound nṛdharma -

Adverb -nṛdharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria