Declension table of ?nṛcakṣus

Deva

NeuterSingularDualPlural
Nominativenṛcakṣuḥ nṛcakṣuṣī nṛcakṣūṃṣi
Vocativenṛcakṣuḥ nṛcakṣuṣī nṛcakṣūṃṣi
Accusativenṛcakṣuḥ nṛcakṣuṣī nṛcakṣūṃṣi
Instrumentalnṛcakṣuṣā nṛcakṣurbhyām nṛcakṣurbhiḥ
Dativenṛcakṣuṣe nṛcakṣurbhyām nṛcakṣurbhyaḥ
Ablativenṛcakṣuṣaḥ nṛcakṣurbhyām nṛcakṣurbhyaḥ
Genitivenṛcakṣuṣaḥ nṛcakṣuṣoḥ nṛcakṣuṣām
Locativenṛcakṣuṣi nṛcakṣuṣoḥ nṛcakṣuḥṣu

Compound nṛcakṣus -

Adverb -nṛcakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria