Declension table of ?nṛcakṣus

Deva

MasculineSingularDualPlural
Nominativenṛcakṣuḥ nṛcakṣuṣau nṛcakṣuṣaḥ
Vocativenṛcakṣuḥ nṛcakṣuṣau nṛcakṣuṣaḥ
Accusativenṛcakṣuṣam nṛcakṣuṣau nṛcakṣuṣaḥ
Instrumentalnṛcakṣuṣā nṛcakṣurbhyām nṛcakṣurbhiḥ
Dativenṛcakṣuṣe nṛcakṣurbhyām nṛcakṣurbhyaḥ
Ablativenṛcakṣuṣaḥ nṛcakṣurbhyām nṛcakṣurbhyaḥ
Genitivenṛcakṣuṣaḥ nṛcakṣuṣoḥ nṛcakṣuṣām
Locativenṛcakṣuṣi nṛcakṣuṣoḥ nṛcakṣuḥṣu

Compound nṛcakṣus -

Adverb -nṛcakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria