Declension table of ?nṛcakṣasā

Deva

FeminineSingularDualPlural
Nominativenṛcakṣasā nṛcakṣase nṛcakṣasāḥ
Vocativenṛcakṣase nṛcakṣase nṛcakṣasāḥ
Accusativenṛcakṣasām nṛcakṣase nṛcakṣasāḥ
Instrumentalnṛcakṣasayā nṛcakṣasābhyām nṛcakṣasābhiḥ
Dativenṛcakṣasāyai nṛcakṣasābhyām nṛcakṣasābhyaḥ
Ablativenṛcakṣasāyāḥ nṛcakṣasābhyām nṛcakṣasābhyaḥ
Genitivenṛcakṣasāyāḥ nṛcakṣasayoḥ nṛcakṣasānām
Locativenṛcakṣasāyām nṛcakṣasayoḥ nṛcakṣasāsu

Adverb -nṛcakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria