Declension table of ?nṛcakṣas

Deva

MasculineSingularDualPlural
Nominativenṛcakṣāḥ nṛcakṣasau nṛcakṣasaḥ
Vocativenṛcakṣaḥ nṛcakṣasau nṛcakṣasaḥ
Accusativenṛcakṣasam nṛcakṣasau nṛcakṣasaḥ
Instrumentalnṛcakṣasā nṛcakṣobhyām nṛcakṣobhiḥ
Dativenṛcakṣase nṛcakṣobhyām nṛcakṣobhyaḥ
Ablativenṛcakṣasaḥ nṛcakṣobhyām nṛcakṣobhyaḥ
Genitivenṛcakṣasaḥ nṛcakṣasoḥ nṛcakṣasām
Locativenṛcakṣasi nṛcakṣasoḥ nṛcakṣaḥsu

Compound nṛcakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria