Declension table of ?nṛbhartṛ

Deva

MasculineSingularDualPlural
Nominativenṛbhartā nṛbhartārau nṛbhartāraḥ
Vocativenṛbhartaḥ nṛbhartārau nṛbhartāraḥ
Accusativenṛbhartāram nṛbhartārau nṛbhartṝn
Instrumentalnṛbhartrā nṛbhartṛbhyām nṛbhartṛbhiḥ
Dativenṛbhartre nṛbhartṛbhyām nṛbhartṛbhyaḥ
Ablativenṛbhartuḥ nṛbhartṛbhyām nṛbhartṛbhyaḥ
Genitivenṛbhartuḥ nṛbhartroḥ nṛbhartṝṇām
Locativenṛbhartari nṛbhartroḥ nṛbhartṛṣu

Compound nṛbhartṛ -

Adverb -nṛbhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria