Declension table of ?nṛbhṛta

Deva

MasculineSingularDualPlural
Nominativenṛbhṛtaḥ nṛbhṛtau nṛbhṛtāḥ
Vocativenṛbhṛta nṛbhṛtau nṛbhṛtāḥ
Accusativenṛbhṛtam nṛbhṛtau nṛbhṛtān
Instrumentalnṛbhṛtena nṛbhṛtābhyām nṛbhṛtaiḥ nṛbhṛtebhiḥ
Dativenṛbhṛtāya nṛbhṛtābhyām nṛbhṛtebhyaḥ
Ablativenṛbhṛtāt nṛbhṛtābhyām nṛbhṛtebhyaḥ
Genitivenṛbhṛtasya nṛbhṛtayoḥ nṛbhṛtānām
Locativenṛbhṛte nṛbhṛtayoḥ nṛbhṛteṣu

Compound nṛbhṛta -

Adverb -nṛbhṛtam -nṛbhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria