Declension table of ?nṛbandhu

Deva

MasculineSingularDualPlural
Nominativenṛbandhuḥ nṛbandhū nṛbandhavaḥ
Vocativenṛbandho nṛbandhū nṛbandhavaḥ
Accusativenṛbandhum nṛbandhū nṛbandhūn
Instrumentalnṛbandhunā nṛbandhubhyām nṛbandhubhiḥ
Dativenṛbandhave nṛbandhubhyām nṛbandhubhyaḥ
Ablativenṛbandhoḥ nṛbandhubhyām nṛbandhubhyaḥ
Genitivenṛbandhoḥ nṛbandhvoḥ nṛbandhūnām
Locativenṛbandhau nṛbandhvoḥ nṛbandhuṣu

Compound nṛbandhu -

Adverb -nṛbandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria