Declension table of ?nṛṣūtā

Deva

FeminineSingularDualPlural
Nominativenṛṣūtā nṛṣūte nṛṣūtāḥ
Vocativenṛṣūte nṛṣūte nṛṣūtāḥ
Accusativenṛṣūtām nṛṣūte nṛṣūtāḥ
Instrumentalnṛṣūtayā nṛṣūtābhyām nṛṣūtābhiḥ
Dativenṛṣūtāyai nṛṣūtābhyām nṛṣūtābhyaḥ
Ablativenṛṣūtāyāḥ nṛṣūtābhyām nṛṣūtābhyaḥ
Genitivenṛṣūtāyāḥ nṛṣūtayoḥ nṛṣūtānām
Locativenṛṣūtāyām nṛṣūtayoḥ nṛṣūtāsu

Adverb -nṛṣūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria