Declension table of ?nṛṣūta

Deva

NeuterSingularDualPlural
Nominativenṛṣūtam nṛṣūte nṛṣūtāni
Vocativenṛṣūta nṛṣūte nṛṣūtāni
Accusativenṛṣūtam nṛṣūte nṛṣūtāni
Instrumentalnṛṣūtena nṛṣūtābhyām nṛṣūtaiḥ
Dativenṛṣūtāya nṛṣūtābhyām nṛṣūtebhyaḥ
Ablativenṛṣūtāt nṛṣūtābhyām nṛṣūtebhyaḥ
Genitivenṛṣūtasya nṛṣūtayoḥ nṛṣūtānām
Locativenṛṣūte nṛṣūtayoḥ nṛṣūteṣu

Compound nṛṣūta -

Adverb -nṛṣūtam -nṛṣūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria