Declension table of ?nṛṣahya

Deva

NeuterSingularDualPlural
Nominativenṛṣahyam nṛṣahye nṛṣahyāṇi
Vocativenṛṣahya nṛṣahye nṛṣahyāṇi
Accusativenṛṣahyam nṛṣahye nṛṣahyāṇi
Instrumentalnṛṣahyeṇa nṛṣahyābhyām nṛṣahyaiḥ
Dativenṛṣahyāya nṛṣahyābhyām nṛṣahyebhyaḥ
Ablativenṛṣahyāt nṛṣahyābhyām nṛṣahyebhyaḥ
Genitivenṛṣahyasya nṛṣahyayoḥ nṛṣahyāṇām
Locativenṛṣahye nṛṣahyayoḥ nṛṣahyeṣu

Compound nṛṣahya -

Adverb -nṛṣahyam -nṛṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria