Declension table of ?nṛṣahya

Deva

MasculineSingularDualPlural
Nominativenṛṣahyaḥ nṛṣahyau nṛṣahyāḥ
Vocativenṛṣahya nṛṣahyau nṛṣahyāḥ
Accusativenṛṣahyam nṛṣahyau nṛṣahyān
Instrumentalnṛṣahyeṇa nṛṣahyābhyām nṛṣahyaiḥ nṛṣahyebhiḥ
Dativenṛṣahyāya nṛṣahyābhyām nṛṣahyebhyaḥ
Ablativenṛṣahyāt nṛṣahyābhyām nṛṣahyebhyaḥ
Genitivenṛṣahyasya nṛṣahyayoḥ nṛṣahyāṇām
Locativenṛṣahye nṛṣahyayoḥ nṛṣahyeṣu

Compound nṛṣahya -

Adverb -nṛṣahyam -nṛṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria