Declension table of ?nṛṣadvara

Deva

NeuterSingularDualPlural
Nominativenṛṣadvaram nṛṣadvare nṛṣadvarāṇi
Vocativenṛṣadvara nṛṣadvare nṛṣadvarāṇi
Accusativenṛṣadvaram nṛṣadvare nṛṣadvarāṇi
Instrumentalnṛṣadvareṇa nṛṣadvarābhyām nṛṣadvaraiḥ
Dativenṛṣadvarāya nṛṣadvarābhyām nṛṣadvarebhyaḥ
Ablativenṛṣadvarāt nṛṣadvarābhyām nṛṣadvarebhyaḥ
Genitivenṛṣadvarasya nṛṣadvarayoḥ nṛṣadvarāṇām
Locativenṛṣadvare nṛṣadvarayoḥ nṛṣadvareṣu

Compound nṛṣadvara -

Adverb -nṛṣadvaram -nṛṣadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria