Declension table of ?nṛṣadmanā

Deva

FeminineSingularDualPlural
Nominativenṛṣadmanā nṛṣadmane nṛṣadmanāḥ
Vocativenṛṣadmane nṛṣadmane nṛṣadmanāḥ
Accusativenṛṣadmanām nṛṣadmane nṛṣadmanāḥ
Instrumentalnṛṣadmanayā nṛṣadmanābhyām nṛṣadmanābhiḥ
Dativenṛṣadmanāyai nṛṣadmanābhyām nṛṣadmanābhyaḥ
Ablativenṛṣadmanāyāḥ nṛṣadmanābhyām nṛṣadmanābhyaḥ
Genitivenṛṣadmanāyāḥ nṛṣadmanayoḥ nṛṣadmanānām
Locativenṛṣadmanāyām nṛṣadmanayoḥ nṛṣadmanāsu

Adverb -nṛṣadmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria