Declension table of ?nṛṣadman

Deva

NeuterSingularDualPlural
Nominativenṛṣadma nṛṣadmanī nṛṣadmāni
Vocativenṛṣadman nṛṣadma nṛṣadmanī nṛṣadmāni
Accusativenṛṣadma nṛṣadmanī nṛṣadmāni
Instrumentalnṛṣadmanā nṛṣadmabhyām nṛṣadmabhiḥ
Dativenṛṣadmane nṛṣadmabhyām nṛṣadmabhyaḥ
Ablativenṛṣadmanaḥ nṛṣadmabhyām nṛṣadmabhyaḥ
Genitivenṛṣadmanaḥ nṛṣadmanoḥ nṛṣadmanām
Locativenṛṣadmani nṛṣadmanoḥ nṛṣadmasu

Compound nṛṣadma -

Adverb -nṛṣadma -nṛṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria