Declension table of ?nṛṣadman

Deva

MasculineSingularDualPlural
Nominativenṛṣadmā nṛṣadmānau nṛṣadmānaḥ
Vocativenṛṣadman nṛṣadmānau nṛṣadmānaḥ
Accusativenṛṣadmānam nṛṣadmānau nṛṣadmanaḥ
Instrumentalnṛṣadmanā nṛṣadmabhyām nṛṣadmabhiḥ
Dativenṛṣadmane nṛṣadmabhyām nṛṣadmabhyaḥ
Ablativenṛṣadmanaḥ nṛṣadmabhyām nṛṣadmabhyaḥ
Genitivenṛṣadmanaḥ nṛṣadmanoḥ nṛṣadmanām
Locativenṛṣadmani nṛṣadmanoḥ nṛṣadmasu

Compound nṛṣadma -

Adverb -nṛṣadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria