Declension table of ?nṛṣadana

Deva

NeuterSingularDualPlural
Nominativenṛṣadanam nṛṣadane nṛṣadanāni
Vocativenṛṣadana nṛṣadane nṛṣadanāni
Accusativenṛṣadanam nṛṣadane nṛṣadanāni
Instrumentalnṛṣadanena nṛṣadanābhyām nṛṣadanaiḥ
Dativenṛṣadanāya nṛṣadanābhyām nṛṣadanebhyaḥ
Ablativenṛṣadanāt nṛṣadanābhyām nṛṣadanebhyaḥ
Genitivenṛṣadanasya nṛṣadanayoḥ nṛṣadanānām
Locativenṛṣadane nṛṣadanayoḥ nṛṣadaneṣu

Compound nṛṣadana -

Adverb -nṛṣadanam -nṛṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria