Declension table of ?nṛṣacā

Deva

FeminineSingularDualPlural
Nominativenṛṣacā nṛṣace nṛṣacāḥ
Vocativenṛṣace nṛṣace nṛṣacāḥ
Accusativenṛṣacām nṛṣace nṛṣacāḥ
Instrumentalnṛṣacayā nṛṣacābhyām nṛṣacābhiḥ
Dativenṛṣacāyai nṛṣacābhyām nṛṣacābhyaḥ
Ablativenṛṣacāyāḥ nṛṣacābhyām nṛṣacābhyaḥ
Genitivenṛṣacāyāḥ nṛṣacayoḥ nṛṣacānām
Locativenṛṣacāyām nṛṣacayoḥ nṛṣacāsu

Adverb -nṛṣacam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria