Declension table of ?nṛṣac

Deva

MasculineSingularDualPlural
Nominativenṛṣaṅ nṛṣañcau nṛṣañcaḥ
Vocativenṛṣaṅ nṛṣañcau nṛṣañcaḥ
Accusativenṛṣañcam nṛṣañcau nṛṣīcaḥ
Instrumentalnṛṣīcā nṛṣagbhyām nṛṣagbhiḥ
Dativenṛṣīce nṛṣagbhyām nṛṣagbhyaḥ
Ablativenṛṣīcaḥ nṛṣagbhyām nṛṣagbhyaḥ
Genitivenṛṣīcaḥ nṛṣīcoḥ nṛṣīcām
Locativenṛṣīci nṛṣīcoḥ nṛṣakṣu

Compound nṛṣak -

Adverb -nṛṣaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria