Declension table of ?nṛṣāhyā

Deva

FeminineSingularDualPlural
Nominativenṛṣāhyā nṛṣāhye nṛṣāhyāḥ
Vocativenṛṣāhye nṛṣāhye nṛṣāhyāḥ
Accusativenṛṣāhyām nṛṣāhye nṛṣāhyāḥ
Instrumentalnṛṣāhyayā nṛṣāhyābhyām nṛṣāhyābhiḥ
Dativenṛṣāhyāyai nṛṣāhyābhyām nṛṣāhyābhyaḥ
Ablativenṛṣāhyāyāḥ nṛṣāhyābhyām nṛṣāhyābhyaḥ
Genitivenṛṣāhyāyāḥ nṛṣāhyayoḥ nṛṣāhyāṇām
Locativenṛṣāhyāyām nṛṣāhyayoḥ nṛṣāhyāsu

Adverb -nṛṣāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria